कृदन्तरूपाणि - निर् + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गादनम्
अनीयर्
निर्गादनीयः - निर्गादनीया
ण्वुल्
निर्गादकः - निर्गादिका
तुमुँन्
निर्गादयितुम्
तव्य
निर्गादयितव्यः - निर्गादयितव्या
तृच्
निर्गादयिता - निर्गादयित्री
ल्यप्
निर्गाद्य
क्तवतुँ
निर्गादितवान् - निर्गादितवती
क्त
निर्गादितः - निर्गादिता
शतृँ
निर्गादयन् - निर्गादयन्ती
शानच्
निर्गादयमानः - निर्गादयमाना
यत्
निर्गाद्यः - निर्गाद्या
अच्
निर्गादः - निर्गादा
युच्
निर्गादना


सनादि प्रत्ययाः

उपसर्गाः