कृदन्तरूपाणि - अभि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगादनम्
अनीयर्
अभिगादनीयः - अभिगादनीया
ण्वुल्
अभिगादकः - अभिगादिका
तुमुँन्
अभिगादयितुम्
तव्य
अभिगादयितव्यः - अभिगादयितव्या
तृच्
अभिगादयिता - अभिगादयित्री
ल्यप्
अभिगाद्य
क्तवतुँ
अभिगादितवान् - अभिगादितवती
क्त
अभिगादितः - अभिगादिता
शतृँ
अभिगादयन् - अभिगादयन्ती
शानच्
अभिगादयमानः - अभिगादयमाना
यत्
अभिगाद्यः - अभिगाद्या
अच्
अभिगादः - अभिगादा
युच्
अभिगादना


सनादि प्रत्ययाः

उपसर्गाः