कृदन्तरूपाणि - सु + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगादनम्
अनीयर्
सुगादनीयः - सुगादनीया
ण्वुल्
सुगादकः - सुगादिका
तुमुँन्
सुगादयितुम्
तव्य
सुगादयितव्यः - सुगादयितव्या
तृच्
सुगादयिता - सुगादयित्री
ल्यप्
सुगाद्य
क्तवतुँ
सुगादितवान् - सुगादितवती
क्त
सुगादितः - सुगादिता
शतृँ
सुगादयन् - सुगादयन्ती
शानच्
सुगादयमानः - सुगादयमाना
यत्
सुगाद्यः - सुगाद्या
अच्
सुगादः - सुगादा
युच्
सुगादना


सनादि प्रत्ययाः

उपसर्गाः