कृदन्तरूपाणि - वि + गद् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगादनम्
अनीयर्
विगादनीयः - विगादनीया
ण्वुल्
विगादकः - विगादिका
तुमुँन्
विगादयितुम्
तव्य
विगादयितव्यः - विगादयितव्या
तृच्
विगादयिता - विगादयित्री
ल्यप्
विगाद्य
क्तवतुँ
विगादितवान् - विगादितवती
क्त
विगादितः - विगादिता
शतृँ
विगादयन् - विगादयन्ती
शानच्
विगादयमानः - विगादयमाना
यत्
विगाद्यः - विगाद्या
अच्
विगादः - विगादा
युच्
विगादना


सनादि प्रत्ययाः

उपसर्गाः