कृदन्तरूपाणि - वि + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगदनम्
अनीयर्
विगदनीयः - विगदनीया
ण्वुल्
विगादकः - विगादिका
तुमुँन्
विगदितुम्
तव्य
विगदितव्यः - विगदितव्या
तृच्
विगदिता - विगदित्री
ल्यप्
विगद्य
क्तवतुँ
विगदितवान् - विगदितवती
क्त
विगदितः - विगदिता
शतृँ
विगदन् - विगदन्ती
ण्यत्
विगाद्यः - विगाद्या
अच्
विगदः - विगदा
घञ्
विगादः
क्तिन्
विगत्तिः


सनादि प्रत्ययाः

उपसर्गाः