कृदन्तरूपाणि - परि + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगदनम्
अनीयर्
परिगदनीयः - परिगदनीया
ण्वुल्
परिगादकः - परिगादिका
तुमुँन्
परिगदितुम्
तव्य
परिगदितव्यः - परिगदितव्या
तृच्
परिगदिता - परिगदित्री
ल्यप्
परिगद्य
क्तवतुँ
परिगदितवान् - परिगदितवती
क्त
परिगदितः - परिगदिता
शतृँ
परिगदन् - परिगदन्ती
ण्यत्
परिगाद्यः - परिगाद्या
अच्
परिगदः - परिगदा
घञ्
परिगादः
क्तिन्
परिगत्तिः


सनादि प्रत्ययाः

उपसर्गाः