कृदन्तरूपाणि - दुस् + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गदनम्
अनीयर्
दुर्गदनीयः - दुर्गदनीया
ण्वुल्
दुर्गादकः - दुर्गादिका
तुमुँन्
दुर्गदितुम्
तव्य
दुर्गदितव्यः - दुर्गदितव्या
तृच्
दुर्गदिता - दुर्गदित्री
ल्यप्
दुर्गद्य
क्तवतुँ
दुर्गदितवान् - दुर्गदितवती
क्त
दुर्गदितः - दुर्गदिता
शतृँ
दुर्गदन् - दुर्गदन्ती
ण्यत्
दुर्गाद्यः - दुर्गाद्या
अच्
दुर्गदः - दुर्गदा
घञ्
दुर्गादः
क्तिन्
दुर्गत्तिः


सनादि प्रत्ययाः

उपसर्गाः