कृदन्तरूपाणि - अप + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगदनम्
अनीयर्
अपगदनीयः - अपगदनीया
ण्वुल्
अपगादकः - अपगादिका
तुमुँन्
अपगदितुम्
तव्य
अपगदितव्यः - अपगदितव्या
तृच्
अपगदिता - अपगदित्री
ल्यप्
अपगद्य
क्तवतुँ
अपगदितवान् - अपगदितवती
क्त
अपगदितः - अपगदिता
शतृँ
अपगदन् - अपगदन्ती
ण्यत्
अपगाद्यः - अपगाद्या
अच्
अपगदः - अपगदा
घञ्
अपगादः
क्तिन्
अपगत्तिः


सनादि प्रत्ययाः

उपसर्गाः