कृदन्तरूपाणि - परा + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागदनम्
अनीयर्
परागदनीयः - परागदनीया
ण्वुल्
परागादकः - परागादिका
तुमुँन्
परागदितुम्
तव्य
परागदितव्यः - परागदितव्या
तृच्
परागदिता - परागदित्री
ल्यप्
परागद्य
क्तवतुँ
परागदितवान् - परागदितवती
क्त
परागदितः - परागदिता
शतृँ
परागदन् - परागदन्ती
ण्यत्
परागाद्यः - परागाद्या
अच्
परागदः - परागदा
घञ्
परागादः
क्तिन्
परागत्तिः


सनादि प्रत्ययाः

उपसर्गाः