कृदन्तरूपाणि - सम् + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गदनम् / संगदनम्
अनीयर्
सङ्गदनीयः / संगदनीयः - सङ्गदनीया / संगदनीया
ण्वुल्
सङ्गादकः / संगादकः - सङ्गादिका / संगादिका
तुमुँन्
सङ्गदितुम् / संगदितुम्
तव्य
सङ्गदितव्यः / संगदितव्यः - सङ्गदितव्या / संगदितव्या
तृच्
सङ्गदिता / संगदिता - सङ्गदित्री / संगदित्री
ल्यप्
सङ्गद्य / संगद्य
क्तवतुँ
सङ्गदितवान् / संगदितवान् - सङ्गदितवती / संगदितवती
क्त
सङ्गदितः / संगदितः - सङ्गदिता / संगदिता
शतृँ
सङ्गदन् / संगदन् - सङ्गदन्ती / संगदन्ती
ण्यत्
सङ्गाद्यः / संगाद्यः - सङ्गाद्या / संगाद्या
अच्
सङ्गदः / संगदः - सङ्गदा - संगदा
घञ्
सङ्गादः / संगादः
क्तिन्
सङ्गत्तिः / संगत्तिः


सनादि प्रत्ययाः

उपसर्गाः