कृदन्तरूपाणि - प्रति + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगदनम्
अनीयर्
प्रतिगदनीयः - प्रतिगदनीया
ण्वुल्
प्रतिगादकः - प्रतिगादिका
तुमुँन्
प्रतिगदितुम्
तव्य
प्रतिगदितव्यः - प्रतिगदितव्या
तृच्
प्रतिगदिता - प्रतिगदित्री
ल्यप्
प्रतिगद्य
क्तवतुँ
प्रतिगदितवान् - प्रतिगदितवती
क्त
प्रतिगदितः - प्रतिगदिता
शतृँ
प्रतिगदन् - प्रतिगदन्ती
ण्यत्
प्रतिगाद्यः - प्रतिगाद्या
अच्
प्रतिगदः - प्रतिगदा
घञ्
प्रतिगादः
क्तिन्
प्रतिगत्तिः


सनादि प्रत्ययाः

उपसर्गाः