कृदन्तरूपाणि - निस् + गद् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गदनम्
अनीयर्
निर्गदनीयः - निर्गदनीया
ण्वुल्
निर्गादकः - निर्गादिका
तुमुँन्
निर्गदितुम्
तव्य
निर्गदितव्यः - निर्गदितव्या
तृच्
निर्गदिता - निर्गदित्री
ल्यप्
निर्गद्य
क्तवतुँ
निर्गदितवान् - निर्गदितवती
क्त
निर्गदितः - निर्गदिता
शतृँ
निर्गदन् - निर्गदन्ती
ण्यत्
निर्गाद्यः - निर्गाद्या
अच्
निर्गदः - निर्गदा
घञ्
निर्गादः
क्तिन्
निर्गत्तिः


सनादि प्रत्ययाः

उपसर्गाः