कृदन्तरूपाणि - सम् + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खोटनम् / संखोटनम्
अनीयर्
सङ्खोटनीयः / संखोटनीयः - सङ्खोटनीया / संखोटनीया
ण्वुल्
सङ्खोटकः / संखोटकः - सङ्खोटिका / संखोटिका
तुमुँन्
सङ्खोटयितुम् / संखोटयितुम्
तव्य
सङ्खोटयितव्यः / संखोटयितव्यः - सङ्खोटयितव्या / संखोटयितव्या
तृच्
सङ्खोटयिता / संखोटयिता - सङ्खोटयित्री / संखोटयित्री
ल्यप्
सङ्खोट्य / संखोट्य
क्तवतुँ
सङ्खोटितवान् / संखोटितवान् - सङ्खोटितवती / संखोटितवती
क्त
सङ्खोटितः / संखोटितः - सङ्खोटिता / संखोटिता
शतृँ
सङ्खोटयन् / संखोटयन् - सङ्खोटयन्ती / संखोटयन्ती
शानच्
सङ्खोटयमानः / संखोटयमानः - सङ्खोटयमाना / संखोटयमाना
यत्
सङ्खोट्यः / संखोट्यः - सङ्खोट्या / संखोट्या
अच्
सङ्खोटः / संखोटः - सङ्खोटा - संखोटा
युच्
सङ्खोटना / संखोटना


सनादि प्रत्ययाः

उपसर्गाः