कृदन्तरूपाणि - वि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विखोटनम्
अनीयर्
विखोटनीयः - विखोटनीया
ण्वुल्
विखोटकः - विखोटिका
तुमुँन्
विखोटयितुम्
तव्य
विखोटयितव्यः - विखोटयितव्या
तृच्
विखोटयिता - विखोटयित्री
ल्यप्
विखोट्य
क्तवतुँ
विखोटितवान् - विखोटितवती
क्त
विखोटितः - विखोटिता
शतृँ
विखोटयन् - विखोटयन्ती
शानच्
विखोटयमानः - विखोटयमाना
यत्
विखोट्यः - विखोट्या
अच्
विखोटः - विखोटा
युच्
विखोटना


सनादि प्रत्ययाः

उपसर्गाः