कृदन्तरूपाणि - अनु + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुखोटनम्
अनीयर्
अनुखोटनीयः - अनुखोटनीया
ण्वुल्
अनुखोटकः - अनुखोटिका
तुमुँन्
अनुखोटयितुम्
तव्य
अनुखोटयितव्यः - अनुखोटयितव्या
तृच्
अनुखोटयिता - अनुखोटयित्री
ल्यप्
अनुखोट्य
क्तवतुँ
अनुखोटितवान् - अनुखोटितवती
क्त
अनुखोटितः - अनुखोटिता
शतृँ
अनुखोटयन् - अनुखोटयन्ती
शानच्
अनुखोटयमानः - अनुखोटयमाना
यत्
अनुखोट्यः - अनुखोट्या
अच्
अनुखोटः - अनुखोटा
युच्
अनुखोटना


सनादि प्रत्ययाः

उपसर्गाः