कृदन्तरूपाणि - परा + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराखोटनम्
अनीयर्
पराखोटनीयः - पराखोटनीया
ण्वुल्
पराखोटकः - पराखोटिका
तुमुँन्
पराखोटयितुम्
तव्य
पराखोटयितव्यः - पराखोटयितव्या
तृच्
पराखोटयिता - पराखोटयित्री
ल्यप्
पराखोट्य
क्तवतुँ
पराखोटितवान् - पराखोटितवती
क्त
पराखोटितः - पराखोटिता
शतृँ
पराखोटयन् - पराखोटयन्ती
शानच्
पराखोटयमानः - पराखोटयमाना
यत्
पराखोट्यः - पराखोट्या
अच्
पराखोटः - पराखोटा
युच्
पराखोटना


सनादि प्रत्ययाः

उपसर्गाः