कृदन्तरूपाणि - दुस् + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खोटनम्
अनीयर्
दुष्खोटनीयः - दुष्खोटनीया
ण्वुल्
दुष्खोटकः - दुष्खोटिका
तुमुँन्
दुष्खोटयितुम्
तव्य
दुष्खोटयितव्यः - दुष्खोटयितव्या
तृच्
दुष्खोटयिता - दुष्खोटयित्री
ल्यप्
दुष्खोट्य
क्तवतुँ
दुष्खोटितवान् - दुष्खोटितवती
क्त
दुष्खोटितः - दुष्खोटिता
शतृँ
दुष्खोटयन् - दुष्खोटयन्ती
शानच्
दुष्खोटयमानः - दुष्खोटयमाना
यत्
दुष्खोट्यः - दुष्खोट्या
अच्
दुष्खोटः - दुष्खोटा
युच्
दुष्खोटना


सनादि प्रत्ययाः

उपसर्गाः