कृदन्तरूपाणि - अव + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवखोटनम्
अनीयर्
अवखोटनीयः - अवखोटनीया
ण्वुल्
अवखोटकः - अवखोटिका
तुमुँन्
अवखोटयितुम्
तव्य
अवखोटयितव्यः - अवखोटयितव्या
तृच्
अवखोटयिता - अवखोटयित्री
ल्यप्
अवखोट्य
क्तवतुँ
अवखोटितवान् - अवखोटितवती
क्त
अवखोटितः - अवखोटिता
शतृँ
अवखोटयन् - अवखोटयन्ती
शानच्
अवखोटयमानः - अवखोटयमाना
यत्
अवखोट्यः - अवखोट्या
अच्
अवखोटः - अवखोटा
युच्
अवखोटना


सनादि प्रत्ययाः

उपसर्गाः