कृदन्तरूपाणि - प्रति + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखोटनम्
अनीयर्
प्रतिखोटनीयः - प्रतिखोटनीया
ण्वुल्
प्रतिखोटकः - प्रतिखोटिका
तुमुँन्
प्रतिखोटयितुम्
तव्य
प्रतिखोटयितव्यः - प्रतिखोटयितव्या
तृच्
प्रतिखोटयिता - प्रतिखोटयित्री
ल्यप्
प्रतिखोट्य
क्तवतुँ
प्रतिखोटितवान् - प्रतिखोटितवती
क्त
प्रतिखोटितः - प्रतिखोटिता
शतृँ
प्रतिखोटयन् - प्रतिखोटयन्ती
शानच्
प्रतिखोटयमानः - प्रतिखोटयमाना
यत्
प्रतिखोट्यः - प्रतिखोट्या
अच्
प्रतिखोटः - प्रतिखोटा
युच्
प्रतिखोटना


सनादि प्रत्ययाः

उपसर्गाः