कृदन्तरूपाणि - अति + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिखोटनम्
अनीयर्
अतिखोटनीयः - अतिखोटनीया
ण्वुल्
अतिखोटकः - अतिखोटिका
तुमुँन्
अतिखोटयितुम्
तव्य
अतिखोटयितव्यः - अतिखोटयितव्या
तृच्
अतिखोटयिता - अतिखोटयित्री
ल्यप्
अतिखोट्य
क्तवतुँ
अतिखोटितवान् - अतिखोटितवती
क्त
अतिखोटितः - अतिखोटिता
शतृँ
अतिखोटयन् - अतिखोटयन्ती
शानच्
अतिखोटयमानः - अतिखोटयमाना
यत्
अतिखोट्यः - अतिखोट्या
अच्
अतिखोटः - अतिखोटा
युच्
अतिखोटना


सनादि प्रत्ययाः

उपसर्गाः