कृदन्तरूपाणि - परि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिखोटनम्
अनीयर्
परिखोटनीयः - परिखोटनीया
ण्वुल्
परिखोटकः - परिखोटिका
तुमुँन्
परिखोटयितुम्
तव्य
परिखोटयितव्यः - परिखोटयितव्या
तृच्
परिखोटयिता - परिखोटयित्री
ल्यप्
परिखोट्य
क्तवतुँ
परिखोटितवान् - परिखोटितवती
क्त
परिखोटितः - परिखोटिता
शतृँ
परिखोटयन् - परिखोटयन्ती
शानच्
परिखोटयमानः - परिखोटयमाना
यत्
परिखोट्यः - परिखोट्या
अच्
परिखोटः - परिखोटा
युच्
परिखोटना


सनादि प्रत्ययाः

उपसर्गाः