कृदन्तरूपाणि - अप + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपखोटनम्
अनीयर्
अपखोटनीयः - अपखोटनीया
ण्वुल्
अपखोटकः - अपखोटिका
तुमुँन्
अपखोटयितुम्
तव्य
अपखोटयितव्यः - अपखोटयितव्या
तृच्
अपखोटयिता - अपखोटयित्री
ल्यप्
अपखोट्य
क्तवतुँ
अपखोटितवान् - अपखोटितवती
क्त
अपखोटितः - अपखोटिता
शतृँ
अपखोटयन् - अपखोटयन्ती
शानच्
अपखोटयमानः - अपखोटयमाना
यत्
अपखोट्यः - अपखोट्या
अच्
अपखोटः - अपखोटा
युच्
अपखोटना


सनादि प्रत्ययाः

उपसर्गाः