कृदन्तरूपाणि - अपि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिखोटनम्
अनीयर्
अपिखोटनीयः - अपिखोटनीया
ण्वुल्
अपिखोटकः - अपिखोटिका
तुमुँन्
अपिखोटयितुम्
तव्य
अपिखोटयितव्यः - अपिखोटयितव्या
तृच्
अपिखोटयिता - अपिखोटयित्री
ल्यप्
अपिखोट्य
क्तवतुँ
अपिखोटितवान् - अपिखोटितवती
क्त
अपिखोटितः - अपिखोटिता
शतृँ
अपिखोटयन् - अपिखोटयन्ती
शानच्
अपिखोटयमानः - अपिखोटयमाना
यत्
अपिखोट्यः - अपिखोट्या
अच्
अपिखोटः - अपिखोटा
युच्
अपिखोटना


सनादि प्रत्ययाः

उपसर्गाः