कृदन्तरूपाणि - नि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निखोटनम्
अनीयर्
निखोटनीयः - निखोटनीया
ण्वुल्
निखोटकः - निखोटिका
तुमुँन्
निखोटयितुम्
तव्य
निखोटयितव्यः - निखोटयितव्या
तृच्
निखोटयिता - निखोटयित्री
ल्यप्
निखोट्य
क्तवतुँ
निखोटितवान् - निखोटितवती
क्त
निखोटितः - निखोटिता
शतृँ
निखोटयन् - निखोटयन्ती
शानच्
निखोटयमानः - निखोटयमाना
यत्
निखोट्यः - निखोट्या
अच्
निखोटः - निखोटा
युच्
निखोटना


सनादि प्रत्ययाः

उपसर्गाः