कृदन्तरूपाणि - आङ् + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आखोटनम्
अनीयर्
आखोटनीयः - आखोटनीया
ण्वुल्
आखोटकः - आखोटिका
तुमुँन्
आखोटयितुम्
तव्य
आखोटयितव्यः - आखोटयितव्या
तृच्
आखोटयिता - आखोटयित्री
ल्यप्
आखोट्य
क्तवतुँ
आखोटितवान् - आखोटितवती
क्त
आखोटितः - आखोटिता
शतृँ
आखोटयन् - आखोटयन्ती
शानच्
आखोटयमानः - आखोटयमाना
यत्
आखोट्यः - आखोट्या
अच्
आखोटः - आखोटा
युच्
आखोटना


सनादि प्रत्ययाः

उपसर्गाः