कृदन्तरूपाणि - अधि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिखोटनम्
अनीयर्
अधिखोटनीयः - अधिखोटनीया
ण्वुल्
अधिखोटकः - अधिखोटिका
तुमुँन्
अधिखोटयितुम्
तव्य
अधिखोटयितव्यः - अधिखोटयितव्या
तृच्
अधिखोटयिता - अधिखोटयित्री
ल्यप्
अधिखोट्य
क्तवतुँ
अधिखोटितवान् - अधिखोटितवती
क्त
अधिखोटितः - अधिखोटिता
शतृँ
अधिखोटयन् - अधिखोटयन्ती
शानच्
अधिखोटयमानः - अधिखोटयमाना
यत्
अधिखोट्यः - अधिखोट्या
अच्
अधिखोटः - अधिखोटा
युच्
अधिखोटना


सनादि प्रत्ययाः

उपसर्गाः