कृदन्तरूपाणि - उप + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपखोटनम्
अनीयर्
उपखोटनीयः - उपखोटनीया
ण्वुल्
उपखोटकः - उपखोटिका
तुमुँन्
उपखोटयितुम्
तव्य
उपखोटयितव्यः - उपखोटयितव्या
तृच्
उपखोटयिता - उपखोटयित्री
ल्यप्
उपखोट्य
क्तवतुँ
उपखोटितवान् - उपखोटितवती
क्त
उपखोटितः - उपखोटिता
शतृँ
उपखोटयन् - उपखोटयन्ती
शानच्
उपखोटयमानः - उपखोटयमाना
यत्
उपखोट्यः - उपखोट्या
अच्
उपखोटः - उपखोटा
युच्
उपखोटना


सनादि प्रत्ययाः

उपसर्गाः