कृदन्तरूपाणि - प्र + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रखोटनम्
अनीयर्
प्रखोटनीयः - प्रखोटनीया
ण्वुल्
प्रखोटकः - प्रखोटिका
तुमुँन्
प्रखोटयितुम्
तव्य
प्रखोटयितव्यः - प्रखोटयितव्या
तृच्
प्रखोटयिता - प्रखोटयित्री
ल्यप्
प्रखोट्य
क्तवतुँ
प्रखोटितवान् - प्रखोटितवती
क्त
प्रखोटितः - प्रखोटिता
शतृँ
प्रखोटयन् - प्रखोटयन्ती
शानच्
प्रखोटयमानः - प्रखोटयमाना
यत्
प्रखोट्यः - प्रखोट्या
अच्
प्रखोटः - प्रखोटा
युच्
प्रखोटना


सनादि प्रत्ययाः

उपसर्गाः