कृदन्तरूपाणि - निस् + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्खोटनम्
अनीयर्
निष्खोटनीयः - निष्खोटनीया
ण्वुल्
निष्खोटकः - निष्खोटिका
तुमुँन्
निष्खोटयितुम्
तव्य
निष्खोटयितव्यः - निष्खोटयितव्या
तृच्
निष्खोटयिता - निष्खोटयित्री
ल्यप्
निष्खोट्य
क्तवतुँ
निष्खोटितवान् - निष्खोटितवती
क्त
निष्खोटितः - निष्खोटिता
शतृँ
निष्खोटयन् - निष्खोटयन्ती
शानच्
निष्खोटयमानः - निष्खोटयमाना
यत्
निष्खोट्यः - निष्खोट्या
अच्
निष्खोटः - निष्खोटा
युच्
निष्खोटना


सनादि प्रत्ययाः

उपसर्गाः