कृदन्तरूपाणि - अभि + खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखोटनम्
अनीयर्
अभिखोटनीयः - अभिखोटनीया
ण्वुल्
अभिखोटकः - अभिखोटिका
तुमुँन्
अभिखोटयितुम्
तव्य
अभिखोटयितव्यः - अभिखोटयितव्या
तृच्
अभिखोटयिता - अभिखोटयित्री
ल्यप्
अभिखोट्य
क्तवतुँ
अभिखोटितवान् - अभिखोटितवती
क्त
अभिखोटितः - अभिखोटिता
शतृँ
अभिखोटयन् - अभिखोटयन्ती
शानच्
अभिखोटयमानः - अभिखोटयमाना
यत्
अभिखोट्यः - अभिखोट्या
अच्
अभिखोटः - अभिखोटा
युच्
अभिखोटना


सनादि प्रत्ययाः

उपसर्गाः