कृदन्तरूपाणि - सम् + अभि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समभिपिप्लावयिषणम् / समभिपुप्लावयिषणम्
अनीयर्
समभिपिप्लावयिषणीयः / समभिपुप्लावयिषणीयः - समभिपिप्लावयिषणीया / समभिपुप्लावयिषणीया
ण्वुल्
समभिपिप्लावयिषकः / समभिपुप्लावयिषकः - समभिपिप्लावयिषिका / समभिपुप्लावयिषिका
तुमुँन्
समभिपिप्लावयिषितुम् / समभिपुप्लावयिषितुम्
तव्य
समभिपिप्लावयिषितव्यः / समभिपुप्लावयिषितव्यः - समभिपिप्लावयिषितव्या / समभिपुप्लावयिषितव्या
तृच्
समभिपिप्लावयिषिता / समभिपुप्लावयिषिता - समभिपिप्लावयिषित्री / समभिपुप्लावयिषित्री
ल्यप्
समभिपिप्लावयिष्य / समभिपुप्लावयिष्य
क्तवतुँ
समभिपिप्लावयिषितवान् / समभिपुप्लावयिषितवान् - समभिपिप्लावयिषितवती / समभिपुप्लावयिषितवती
क्त
समभिपिप्लावयिषितः / समभिपुप्लावयिषितः - समभिपिप्लावयिषिता / समभिपुप्लावयिषिता
शतृँ
समभिपिप्लावयिषन् / समभिपुप्लावयिषन् - समभिपिप्लावयिषन्ती / समभिपुप्लावयिषन्ती
शानच्
समभिपिप्लावयिषमाणः / समभिपुप्लावयिषमाणः - समभिपिप्लावयिषमाणा / समभिपुप्लावयिषमाणा
यत्
समभिपिप्लावयिष्यः / समभिपुप्लावयिष्यः - समभिपिप्लावयिष्या / समभिपुप्लावयिष्या
अच्
समभिपिप्लावयिषः / समभिपुप्लावयिषः - समभिपिप्लावयिषा - समभिपुप्लावयिषा
घञ्
समभिपिप्लावयिषः / समभिपुप्लावयिषः
समभिपिप्लावयिषा / समभिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः