कृदन्तरूपाणि - परि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपिप्लावयिषणम् / परिपुप्लावयिषणम्
अनीयर्
परिपिप्लावयिषणीयः / परिपुप्लावयिषणीयः - परिपिप्लावयिषणीया / परिपुप्लावयिषणीया
ण्वुल्
परिपिप्लावयिषकः / परिपुप्लावयिषकः - परिपिप्लावयिषिका / परिपुप्लावयिषिका
तुमुँन्
परिपिप्लावयिषितुम् / परिपुप्लावयिषितुम्
तव्य
परिपिप्लावयिषितव्यः / परिपुप्लावयिषितव्यः - परिपिप्लावयिषितव्या / परिपुप्लावयिषितव्या
तृच्
परिपिप्लावयिषिता / परिपुप्लावयिषिता - परिपिप्लावयिषित्री / परिपुप्लावयिषित्री
ल्यप्
परिपिप्लावयिष्य / परिपुप्लावयिष्य
क्तवतुँ
परिपिप्लावयिषितवान् / परिपुप्लावयिषितवान् - परिपिप्लावयिषितवती / परिपुप्लावयिषितवती
क्त
परिपिप्लावयिषितः / परिपुप्लावयिषितः - परिपिप्लावयिषिता / परिपुप्लावयिषिता
शतृँ
परिपिप्लावयिषन् / परिपुप्लावयिषन् - परिपिप्लावयिषन्ती / परिपुप्लावयिषन्ती
शानच्
परिपिप्लावयिषमाणः / परिपुप्लावयिषमाणः - परिपिप्लावयिषमाणा / परिपुप्लावयिषमाणा
यत्
परिपिप्लावयिष्यः / परिपुप्लावयिष्यः - परिपिप्लावयिष्या / परिपुप्लावयिष्या
अच्
परिपिप्लावयिषः / परिपुप्लावयिषः - परिपिप्लावयिषा - परिपुप्लावयिषा
घञ्
परिपिप्लावयिषः / परिपुप्लावयिषः
परिपिप्लावयिषा / परिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः