कृदन्तरूपाणि - अभि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपिप्लावयिषणम् / अभिपुप्लावयिषणम्
अनीयर्
अभिपिप्लावयिषणीयः / अभिपुप्लावयिषणीयः - अभिपिप्लावयिषणीया / अभिपुप्लावयिषणीया
ण्वुल्
अभिपिप्लावयिषकः / अभिपुप्लावयिषकः - अभिपिप्लावयिषिका / अभिपुप्लावयिषिका
तुमुँन्
अभिपिप्लावयिषितुम् / अभिपुप्लावयिषितुम्
तव्य
अभिपिप्लावयिषितव्यः / अभिपुप्लावयिषितव्यः - अभिपिप्लावयिषितव्या / अभिपुप्लावयिषितव्या
तृच्
अभिपिप्लावयिषिता / अभिपुप्लावयिषिता - अभिपिप्लावयिषित्री / अभिपुप्लावयिषित्री
ल्यप्
अभिपिप्लावयिष्य / अभिपुप्लावयिष्य
क्तवतुँ
अभिपिप्लावयिषितवान् / अभिपुप्लावयिषितवान् - अभिपिप्लावयिषितवती / अभिपुप्लावयिषितवती
क्त
अभिपिप्लावयिषितः / अभिपुप्लावयिषितः - अभिपिप्लावयिषिता / अभिपुप्लावयिषिता
शतृँ
अभिपिप्लावयिषन् / अभिपुप्लावयिषन् - अभिपिप्लावयिषन्ती / अभिपुप्लावयिषन्ती
शानच्
अभिपिप्लावयिषमाणः / अभिपुप्लावयिषमाणः - अभिपिप्लावयिषमाणा / अभिपुप्लावयिषमाणा
यत्
अभिपिप्लावयिष्यः / अभिपुप्लावयिष्यः - अभिपिप्लावयिष्या / अभिपुप्लावयिष्या
अच्
अभिपिप्लावयिषः / अभिपुप्लावयिषः - अभिपिप्लावयिषा - अभिपुप्लावयिषा
घञ्
अभिपिप्लावयिषः / अभिपुप्लावयिषः
अभिपिप्लावयिषा / अभिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः