कृदन्तरूपाणि - उप + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपिप्लावयिषणम् / उपपुप्लावयिषणम्
अनीयर्
उपपिप्लावयिषणीयः / उपपुप्लावयिषणीयः - उपपिप्लावयिषणीया / उपपुप्लावयिषणीया
ण्वुल्
उपपिप्लावयिषकः / उपपुप्लावयिषकः - उपपिप्लावयिषिका / उपपुप्लावयिषिका
तुमुँन्
उपपिप्लावयिषितुम् / उपपुप्लावयिषितुम्
तव्य
उपपिप्लावयिषितव्यः / उपपुप्लावयिषितव्यः - उपपिप्लावयिषितव्या / उपपुप्लावयिषितव्या
तृच्
उपपिप्लावयिषिता / उपपुप्लावयिषिता - उपपिप्लावयिषित्री / उपपुप्लावयिषित्री
ल्यप्
उपपिप्लावयिष्य / उपपुप्लावयिष्य
क्तवतुँ
उपपिप्लावयिषितवान् / उपपुप्लावयिषितवान् - उपपिप्लावयिषितवती / उपपुप्लावयिषितवती
क्त
उपपिप्लावयिषितः / उपपुप्लावयिषितः - उपपिप्लावयिषिता / उपपुप्लावयिषिता
शतृँ
उपपिप्लावयिषन् / उपपुप्लावयिषन् - उपपिप्लावयिषन्ती / उपपुप्लावयिषन्ती
शानच्
उपपिप्लावयिषमाणः / उपपुप्लावयिषमाणः - उपपिप्लावयिषमाणा / उपपुप्लावयिषमाणा
यत्
उपपिप्लावयिष्यः / उपपुप्लावयिष्यः - उपपिप्लावयिष्या / उपपुप्लावयिष्या
अच्
उपपिप्लावयिषः / उपपुप्लावयिषः - उपपिप्लावयिषा - उपपुप्लावयिषा
घञ्
उपपिप्लावयिषः / उपपुप्लावयिषः
उपपिप्लावयिषा / उपपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः