कृदन्तरूपाणि - अनु + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपिप्लावयिषणम् / अनुपुप्लावयिषणम्
अनीयर्
अनुपिप्लावयिषणीयः / अनुपुप्लावयिषणीयः - अनुपिप्लावयिषणीया / अनुपुप्लावयिषणीया
ण्वुल्
अनुपिप्लावयिषकः / अनुपुप्लावयिषकः - अनुपिप्लावयिषिका / अनुपुप्लावयिषिका
तुमुँन्
अनुपिप्लावयिषितुम् / अनुपुप्लावयिषितुम्
तव्य
अनुपिप्लावयिषितव्यः / अनुपुप्लावयिषितव्यः - अनुपिप्लावयिषितव्या / अनुपुप्लावयिषितव्या
तृच्
अनुपिप्लावयिषिता / अनुपुप्लावयिषिता - अनुपिप्लावयिषित्री / अनुपुप्लावयिषित्री
ल्यप्
अनुपिप्लावयिष्य / अनुपुप्लावयिष्य
क्तवतुँ
अनुपिप्लावयिषितवान् / अनुपुप्लावयिषितवान् - अनुपिप्लावयिषितवती / अनुपुप्लावयिषितवती
क्त
अनुपिप्लावयिषितः / अनुपुप्लावयिषितः - अनुपिप्लावयिषिता / अनुपुप्लावयिषिता
शतृँ
अनुपिप्लावयिषन् / अनुपुप्लावयिषन् - अनुपिप्लावयिषन्ती / अनुपुप्लावयिषन्ती
शानच्
अनुपिप्लावयिषमाणः / अनुपुप्लावयिषमाणः - अनुपिप्लावयिषमाणा / अनुपुप्लावयिषमाणा
यत्
अनुपिप्लावयिष्यः / अनुपुप्लावयिष्यः - अनुपिप्लावयिष्या / अनुपुप्लावयिष्या
अच्
अनुपिप्लावयिषः / अनुपुप्लावयिषः - अनुपिप्लावयिषा - अनुपुप्लावयिषा
घञ्
अनुपिप्लावयिषः / अनुपुप्लावयिषः
अनुपिप्लावयिषा / अनुपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः