कृदन्तरूपाणि - अधि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपिप्लावयिषणम् / अधिपुप्लावयिषणम्
अनीयर्
अधिपिप्लावयिषणीयः / अधिपुप्लावयिषणीयः - अधिपिप्लावयिषणीया / अधिपुप्लावयिषणीया
ण्वुल्
अधिपिप्लावयिषकः / अधिपुप्लावयिषकः - अधिपिप्लावयिषिका / अधिपुप्लावयिषिका
तुमुँन्
अधिपिप्लावयिषितुम् / अधिपुप्लावयिषितुम्
तव्य
अधिपिप्लावयिषितव्यः / अधिपुप्लावयिषितव्यः - अधिपिप्लावयिषितव्या / अधिपुप्लावयिषितव्या
तृच्
अधिपिप्लावयिषिता / अधिपुप्लावयिषिता - अधिपिप्लावयिषित्री / अधिपुप्लावयिषित्री
ल्यप्
अधिपिप्लावयिष्य / अधिपुप्लावयिष्य
क्तवतुँ
अधिपिप्लावयिषितवान् / अधिपुप्लावयिषितवान् - अधिपिप्लावयिषितवती / अधिपुप्लावयिषितवती
क्त
अधिपिप्लावयिषितः / अधिपुप्लावयिषितः - अधिपिप्लावयिषिता / अधिपुप्लावयिषिता
शतृँ
अधिपिप्लावयिषन् / अधिपुप्लावयिषन् - अधिपिप्लावयिषन्ती / अधिपुप्लावयिषन्ती
शानच्
अधिपिप्लावयिषमाणः / अधिपुप्लावयिषमाणः - अधिपिप्लावयिषमाणा / अधिपुप्लावयिषमाणा
यत्
अधिपिप्लावयिष्यः / अधिपुप्लावयिष्यः - अधिपिप्लावयिष्या / अधिपुप्लावयिष्या
अच्
अधिपिप्लावयिषः / अधिपुप्लावयिषः - अधिपिप्लावयिषा - अधिपुप्लावयिषा
घञ्
अधिपिप्लावयिषः / अधिपुप्लावयिषः
अधिपिप्लावयिषा / अधिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः