कृदन्तरूपाणि - प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिप्लावयिषणम् / पुप्लावयिषणम्
अनीयर्
पिप्लावयिषणीयः / पुप्लावयिषणीयः - पिप्लावयिषणीया / पुप्लावयिषणीया
ण्वुल्
पिप्लावयिषकः / पुप्लावयिषकः - पिप्लावयिषिका / पुप्लावयिषिका
तुमुँन्
पिप्लावयिषितुम् / पुप्लावयिषितुम्
तव्य
पिप्लावयिषितव्यः / पुप्लावयिषितव्यः - पिप्लावयिषितव्या / पुप्लावयिषितव्या
तृच्
पिप्लावयिषिता / पुप्लावयिषिता - पिप्लावयिषित्री / पुप्लावयिषित्री
क्त्वा
पिप्लावयिषित्वा / पुप्लावयिषित्वा
क्तवतुँ
पिप्लावयिषितवान् / पुप्लावयिषितवान् - पिप्लावयिषितवती / पुप्लावयिषितवती
क्त
पिप्लावयिषितः / पुप्लावयिषितः - पिप्लावयिषिता / पुप्लावयिषिता
शतृँ
पिप्लावयिषन् / पुप्लावयिषन् - पिप्लावयिषन्ती / पुप्लावयिषन्ती
शानच्
पिप्लावयिषमाणः / पुप्लावयिषमाणः - पिप्लावयिषमाणा / पुप्लावयिषमाणा
यत्
पिप्लावयिष्यः / पुप्लावयिष्यः - पिप्लावयिष्या / पुप्लावयिष्या
अच्
पिप्लावयिषः / पुप्लावयिषः - पिप्लावयिषा - पुप्लावयिषा
घञ्
पिप्लावयिषः / पुप्लावयिषः
पिप्लावयिषा / पुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः