कृदन्तरूपाणि - अपि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिप्लावयिषणम् / अपिपुप्लावयिषणम्
अनीयर्
अपिपिप्लावयिषणीयः / अपिपुप्लावयिषणीयः - अपिपिप्लावयिषणीया / अपिपुप्लावयिषणीया
ण्वुल्
अपिपिप्लावयिषकः / अपिपुप्लावयिषकः - अपिपिप्लावयिषिका / अपिपुप्लावयिषिका
तुमुँन्
अपिपिप्लावयिषितुम् / अपिपुप्लावयिषितुम्
तव्य
अपिपिप्लावयिषितव्यः / अपिपुप्लावयिषितव्यः - अपिपिप्लावयिषितव्या / अपिपुप्लावयिषितव्या
तृच्
अपिपिप्लावयिषिता / अपिपुप्लावयिषिता - अपिपिप्लावयिषित्री / अपिपुप्लावयिषित्री
ल्यप्
अपिपिप्लावयिष्य / अपिपुप्लावयिष्य
क्तवतुँ
अपिपिप्लावयिषितवान् / अपिपुप्लावयिषितवान् - अपिपिप्लावयिषितवती / अपिपुप्लावयिषितवती
क्त
अपिपिप्लावयिषितः / अपिपुप्लावयिषितः - अपिपिप्लावयिषिता / अपिपुप्लावयिषिता
शतृँ
अपिपिप्लावयिषन् / अपिपुप्लावयिषन् - अपिपिप्लावयिषन्ती / अपिपुप्लावयिषन्ती
शानच्
अपिपिप्लावयिषमाणः / अपिपुप्लावयिषमाणः - अपिपिप्लावयिषमाणा / अपिपुप्लावयिषमाणा
यत्
अपिपिप्लावयिष्यः / अपिपुप्लावयिष्यः - अपिपिप्लावयिष्या / अपिपुप्लावयिष्या
अच्
अपिपिप्लावयिषः / अपिपुप्लावयिषः - अपिपिप्लावयिषा - अपिपुप्लावयिषा
घञ्
अपिपिप्लावयिषः / अपिपुप्लावयिषः
अपिपिप्लावयिषा / अपिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः