कृदन्तरूपाणि - अति + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिपिप्लावयिषणम् / अतिपुप्लावयिषणम्
अनीयर्
अतिपिप्लावयिषणीयः / अतिपुप्लावयिषणीयः - अतिपिप्लावयिषणीया / अतिपुप्लावयिषणीया
ण्वुल्
अतिपिप्लावयिषकः / अतिपुप्लावयिषकः - अतिपिप्लावयिषिका / अतिपुप्लावयिषिका
तुमुँन्
अतिपिप्लावयिषितुम् / अतिपुप्लावयिषितुम्
तव्य
अतिपिप्लावयिषितव्यः / अतिपुप्लावयिषितव्यः - अतिपिप्लावयिषितव्या / अतिपुप्लावयिषितव्या
तृच्
अतिपिप्लावयिषिता / अतिपुप्लावयिषिता - अतिपिप्लावयिषित्री / अतिपुप्लावयिषित्री
ल्यप्
अतिपिप्लावयिष्य / अतिपुप्लावयिष्य
क्तवतुँ
अतिपिप्लावयिषितवान् / अतिपुप्लावयिषितवान् - अतिपिप्लावयिषितवती / अतिपुप्लावयिषितवती
क्त
अतिपिप्लावयिषितः / अतिपुप्लावयिषितः - अतिपिप्लावयिषिता / अतिपुप्लावयिषिता
शतृँ
अतिपिप्लावयिषन् / अतिपुप्लावयिषन् - अतिपिप्लावयिषन्ती / अतिपुप्लावयिषन्ती
शानच्
अतिपिप्लावयिषमाणः / अतिपुप्लावयिषमाणः - अतिपिप्लावयिषमाणा / अतिपुप्लावयिषमाणा
यत्
अतिपिप्लावयिष्यः / अतिपुप्लावयिष्यः - अतिपिप्लावयिष्या / अतिपुप्लावयिष्या
अच्
अतिपिप्लावयिषः / अतिपुप्लावयिषः - अतिपिप्लावयिषा - अतिपुप्लावयिषा
घञ्
अतिपिप्लावयिषः / अतिपुप्लावयिषः
अतिपिप्लावयिषा / अतिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः