कृदन्तरूपाणि - प्रति + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपिप्लावयिषणम् / प्रतिपुप्लावयिषणम्
अनीयर्
प्रतिपिप्लावयिषणीयः / प्रतिपुप्लावयिषणीयः - प्रतिपिप्लावयिषणीया / प्रतिपुप्लावयिषणीया
ण्वुल्
प्रतिपिप्लावयिषकः / प्रतिपुप्लावयिषकः - प्रतिपिप्लावयिषिका / प्रतिपुप्लावयिषिका
तुमुँन्
प्रतिपिप्लावयिषितुम् / प्रतिपुप्लावयिषितुम्
तव्य
प्रतिपिप्लावयिषितव्यः / प्रतिपुप्लावयिषितव्यः - प्रतिपिप्लावयिषितव्या / प्रतिपुप्लावयिषितव्या
तृच्
प्रतिपिप्लावयिषिता / प्रतिपुप्लावयिषिता - प्रतिपिप्लावयिषित्री / प्रतिपुप्लावयिषित्री
ल्यप्
प्रतिपिप्लावयिष्य / प्रतिपुप्लावयिष्य
क्तवतुँ
प्रतिपिप्लावयिषितवान् / प्रतिपुप्लावयिषितवान् - प्रतिपिप्लावयिषितवती / प्रतिपुप्लावयिषितवती
क्त
प्रतिपिप्लावयिषितः / प्रतिपुप्लावयिषितः - प्रतिपिप्लावयिषिता / प्रतिपुप्लावयिषिता
शतृँ
प्रतिपिप्लावयिषन् / प्रतिपुप्लावयिषन् - प्रतिपिप्लावयिषन्ती / प्रतिपुप्लावयिषन्ती
शानच्
प्रतिपिप्लावयिषमाणः / प्रतिपुप्लावयिषमाणः - प्रतिपिप्लावयिषमाणा / प्रतिपुप्लावयिषमाणा
यत्
प्रतिपिप्लावयिष्यः / प्रतिपुप्लावयिष्यः - प्रतिपिप्लावयिष्या / प्रतिपुप्लावयिष्या
अच्
प्रतिपिप्लावयिषः / प्रतिपुप्लावयिषः - प्रतिपिप्लावयिषा - प्रतिपुप्लावयिषा
घञ्
प्रतिपिप्लावयिषः / प्रतिपुप्लावयिषः
प्रतिपिप्लावयिषा / प्रतिपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः