कृदन्तरूपाणि - परा + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापिप्लावयिषणम् / परापुप्लावयिषणम्
अनीयर्
परापिप्लावयिषणीयः / परापुप्लावयिषणीयः - परापिप्लावयिषणीया / परापुप्लावयिषणीया
ण्वुल्
परापिप्लावयिषकः / परापुप्लावयिषकः - परापिप्लावयिषिका / परापुप्लावयिषिका
तुमुँन्
परापिप्लावयिषितुम् / परापुप्लावयिषितुम्
तव्य
परापिप्लावयिषितव्यः / परापुप्लावयिषितव्यः - परापिप्लावयिषितव्या / परापुप्लावयिषितव्या
तृच्
परापिप्लावयिषिता / परापुप्लावयिषिता - परापिप्लावयिषित्री / परापुप्लावयिषित्री
ल्यप्
परापिप्लावयिष्य / परापुप्लावयिष्य
क्तवतुँ
परापिप्लावयिषितवान् / परापुप्लावयिषितवान् - परापिप्लावयिषितवती / परापुप्लावयिषितवती
क्त
परापिप्लावयिषितः / परापुप्लावयिषितः - परापिप्लावयिषिता / परापुप्लावयिषिता
शतृँ
परापिप्लावयिषन् / परापुप्लावयिषन् - परापिप्लावयिषन्ती / परापुप्लावयिषन्ती
शानच्
परापिप्लावयिषमाणः / परापुप्लावयिषमाणः - परापिप्लावयिषमाणा / परापुप्लावयिषमाणा
यत्
परापिप्लावयिष्यः / परापुप्लावयिष्यः - परापिप्लावयिष्या / परापुप्लावयिष्या
अच्
परापिप्लावयिषः / परापुप्लावयिषः - परापिप्लावयिषा - परापुप्लावयिषा
घञ्
परापिप्लावयिषः / परापुप्लावयिषः
परापिप्लावयिषा / परापुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः