कृदन्तरूपाणि - अनु + वि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविपिप्लावयिषणम् / अनुविपुप्लावयिषणम्
अनीयर्
अनुविपिप्लावयिषणीयः / अनुविपुप्लावयिषणीयः - अनुविपिप्लावयिषणीया / अनुविपुप्लावयिषणीया
ण्वुल्
अनुविपिप्लावयिषकः / अनुविपुप्लावयिषकः - अनुविपिप्लावयिषिका / अनुविपुप्लावयिषिका
तुमुँन्
अनुविपिप्लावयिषितुम् / अनुविपुप्लावयिषितुम्
तव्य
अनुविपिप्लावयिषितव्यः / अनुविपुप्लावयिषितव्यः - अनुविपिप्लावयिषितव्या / अनुविपुप्लावयिषितव्या
तृच्
अनुविपिप्लावयिषिता / अनुविपुप्लावयिषिता - अनुविपिप्लावयिषित्री / अनुविपुप्लावयिषित्री
ल्यप्
अनुविपिप्लावयिष्य / अनुविपुप्लावयिष्य
क्तवतुँ
अनुविपिप्लावयिषितवान् / अनुविपुप्लावयिषितवान् - अनुविपिप्लावयिषितवती / अनुविपुप्लावयिषितवती
क्त
अनुविपिप्लावयिषितः / अनुविपुप्लावयिषितः - अनुविपिप्लावयिषिता / अनुविपुप्लावयिषिता
शतृँ
अनुविपिप्लावयिषन् / अनुविपुप्लावयिषन् - अनुविपिप्लावयिषन्ती / अनुविपुप्लावयिषन्ती
शानच्
अनुविपिप्लावयिषमाणः / अनुविपुप्लावयिषमाणः - अनुविपिप्लावयिषमाणा / अनुविपुप्लावयिषमाणा
यत्
अनुविपिप्लावयिष्यः / अनुविपुप्लावयिष्यः - अनुविपिप्लावयिष्या / अनुविपुप्लावयिष्या
अच्
अनुविपिप्लावयिषः / अनुविपुप्लावयिषः - अनुविपिप्लावयिषा - अनुविपुप्लावयिषा
घञ्
अनुविपिप्लावयिषः / अनुविपुप्लावयिषः
अनुविपिप्लावयिषा / अनुविपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः