कृदन्तरूपाणि - निर् + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पिप्लावयिषणम् / निष्पुप्लावयिषणम्
अनीयर्
निष्पिप्लावयिषणीयः / निष्पुप्लावयिषणीयः - निष्पिप्लावयिषणीया / निष्पुप्लावयिषणीया
ण्वुल्
निष्पिप्लावयिषकः / निष्पुप्लावयिषकः - निष्पिप्लावयिषिका / निष्पुप्लावयिषिका
तुमुँन्
निष्पिप्लावयिषितुम् / निष्पुप्लावयिषितुम्
तव्य
निष्पिप्लावयिषितव्यः / निष्पुप्लावयिषितव्यः - निष्पिप्लावयिषितव्या / निष्पुप्लावयिषितव्या
तृच्
निष्पिप्लावयिषिता / निष्पुप्लावयिषिता - निष्पिप्लावयिषित्री / निष्पुप्लावयिषित्री
ल्यप्
निष्पिप्लावयिष्य / निष्पुप्लावयिष्य
क्तवतुँ
निष्पिप्लावयिषितवान् / निष्पुप्लावयिषितवान् - निष्पिप्लावयिषितवती / निष्पुप्लावयिषितवती
क्त
निष्पिप्लावयिषितः / निष्पुप्लावयिषितः - निष्पिप्लावयिषिता / निष्पुप्लावयिषिता
शतृँ
निष्पिप्लावयिषन् / निष्पुप्लावयिषन् - निष्पिप्लावयिषन्ती / निष्पुप्लावयिषन्ती
शानच्
निष्पिप्लावयिषमाणः / निष्पुप्लावयिषमाणः - निष्पिप्लावयिषमाणा / निष्पुप्लावयिषमाणा
यत्
निष्पिप्लावयिष्यः / निष्पुप्लावयिष्यः - निष्पिप्लावयिष्या / निष्पुप्लावयिष्या
अच्
निष्पिप्लावयिषः / निष्पुप्लावयिषः - निष्पिप्लावयिषा - निष्पुप्लावयिषा
घञ्
निष्पिप्लावयिषः / निष्पुप्लावयिषः
निष्पिप्लावयिषा / निष्पुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः