कृदन्तरूपाणि - आङ् + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आपिप्लावयिषणम् / आपुप्लावयिषणम्
अनीयर्
आपिप्लावयिषणीयः / आपुप्लावयिषणीयः - आपिप्लावयिषणीया / आपुप्लावयिषणीया
ण्वुल्
आपिप्लावयिषकः / आपुप्लावयिषकः - आपिप्लावयिषिका / आपुप्लावयिषिका
तुमुँन्
आपिप्लावयिषितुम् / आपुप्लावयिषितुम्
तव्य
आपिप्लावयिषितव्यः / आपुप्लावयिषितव्यः - आपिप्लावयिषितव्या / आपुप्लावयिषितव्या
तृच्
आपिप्लावयिषिता / आपुप्लावयिषिता - आपिप्लावयिषित्री / आपुप्लावयिषित्री
ल्यप्
आपिप्लावयिष्य / आपुप्लावयिष्य
क्तवतुँ
आपिप्लावयिषितवान् / आपुप्लावयिषितवान् - आपिप्लावयिषितवती / आपुप्लावयिषितवती
क्त
आपिप्लावयिषितः / आपुप्लावयिषितः - आपिप्लावयिषिता / आपुप्लावयिषिता
शतृँ
आपिप्लावयिषन् / आपुप्लावयिषन् - आपिप्लावयिषन्ती / आपुप्लावयिषन्ती
शानच्
आपिप्लावयिषमाणः / आपुप्लावयिषमाणः - आपिप्लावयिषमाणा / आपुप्लावयिषमाणा
यत्
आपिप्लावयिष्यः / आपुप्लावयिष्यः - आपिप्लावयिष्या / आपुप्लावयिष्या
अच्
आपिप्लावयिषः / आपुप्लावयिषः - आपिप्लावयिषा - आपुप्लावयिषा
घञ्
आपिप्लावयिषः / आपुप्लावयिषः
आपिप्लावयिषा / आपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः