कृदन्तरूपाणि - नि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपिप्लावयिषणम् / निपुप्लावयिषणम्
अनीयर्
निपिप्लावयिषणीयः / निपुप्लावयिषणीयः - निपिप्लावयिषणीया / निपुप्लावयिषणीया
ण्वुल्
निपिप्लावयिषकः / निपुप्लावयिषकः - निपिप्लावयिषिका / निपुप्लावयिषिका
तुमुँन्
निपिप्लावयिषितुम् / निपुप्लावयिषितुम्
तव्य
निपिप्लावयिषितव्यः / निपुप्लावयिषितव्यः - निपिप्लावयिषितव्या / निपुप्लावयिषितव्या
तृच्
निपिप्लावयिषिता / निपुप्लावयिषिता - निपिप्लावयिषित्री / निपुप्लावयिषित्री
ल्यप्
निपिप्लावयिष्य / निपुप्लावयिष्य
क्तवतुँ
निपिप्लावयिषितवान् / निपुप्लावयिषितवान् - निपिप्लावयिषितवती / निपुप्लावयिषितवती
क्त
निपिप्लावयिषितः / निपुप्लावयिषितः - निपिप्लावयिषिता / निपुप्लावयिषिता
शतृँ
निपिप्लावयिषन् / निपुप्लावयिषन् - निपिप्लावयिषन्ती / निपुप्लावयिषन्ती
शानच्
निपिप्लावयिषमाणः / निपुप्लावयिषमाणः - निपिप्लावयिषमाणा / निपुप्लावयिषमाणा
यत्
निपिप्लावयिष्यः / निपुप्लावयिष्यः - निपिप्लावयिष्या / निपुप्लावयिष्या
अच्
निपिप्लावयिषः / निपुप्लावयिषः - निपिप्लावयिषा - निपुप्लावयिषा
घञ्
निपिप्लावयिषः / निपुप्लावयिषः
निपिप्लावयिषा / निपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः