कृदन्तरूपाणि - वि + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपिप्लावयिषणम् / विपुप्लावयिषणम्
अनीयर्
विपिप्लावयिषणीयः / विपुप्लावयिषणीयः - विपिप्लावयिषणीया / विपुप्लावयिषणीया
ण्वुल्
विपिप्लावयिषकः / विपुप्लावयिषकः - विपिप्लावयिषिका / विपुप्लावयिषिका
तुमुँन्
विपिप्लावयिषितुम् / विपुप्लावयिषितुम्
तव्य
विपिप्लावयिषितव्यः / विपुप्लावयिषितव्यः - विपिप्लावयिषितव्या / विपुप्लावयिषितव्या
तृच्
विपिप्लावयिषिता / विपुप्लावयिषिता - विपिप्लावयिषित्री / विपुप्लावयिषित्री
ल्यप्
विपिप्लावयिष्य / विपुप्लावयिष्य
क्तवतुँ
विपिप्लावयिषितवान् / विपुप्लावयिषितवान् - विपिप्लावयिषितवती / विपुप्लावयिषितवती
क्त
विपिप्लावयिषितः / विपुप्लावयिषितः - विपिप्लावयिषिता / विपुप्लावयिषिता
शतृँ
विपिप्लावयिषन् / विपुप्लावयिषन् - विपिप्लावयिषन्ती / विपुप्लावयिषन्ती
शानच्
विपिप्लावयिषमाणः / विपुप्लावयिषमाणः - विपिप्लावयिषमाणा / विपुप्लावयिषमाणा
यत्
विपिप्लावयिष्यः / विपुप्लावयिष्यः - विपिप्लावयिष्या / विपुप्लावयिष्या
अच्
विपिप्लावयिषः / विपुप्लावयिषः - विपिप्लावयिषा - विपुप्लावयिषा
घञ्
विपिप्लावयिषः / विपुप्लावयिषः
विपिप्लावयिषा / विपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः