कृदन्तरूपाणि - अव + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवपिप्लावयिषणम् / अवपुप्लावयिषणम्
अनीयर्
अवपिप्लावयिषणीयः / अवपुप्लावयिषणीयः - अवपिप्लावयिषणीया / अवपुप्लावयिषणीया
ण्वुल्
अवपिप्लावयिषकः / अवपुप्लावयिषकः - अवपिप्लावयिषिका / अवपुप्लावयिषिका
तुमुँन्
अवपिप्लावयिषितुम् / अवपुप्लावयिषितुम्
तव्य
अवपिप्लावयिषितव्यः / अवपुप्लावयिषितव्यः - अवपिप्लावयिषितव्या / अवपुप्लावयिषितव्या
तृच्
अवपिप्लावयिषिता / अवपुप्लावयिषिता - अवपिप्लावयिषित्री / अवपुप्लावयिषित्री
ल्यप्
अवपिप्लावयिष्य / अवपुप्लावयिष्य
क्तवतुँ
अवपिप्लावयिषितवान् / अवपुप्लावयिषितवान् - अवपिप्लावयिषितवती / अवपुप्लावयिषितवती
क्त
अवपिप्लावयिषितः / अवपुप्लावयिषितः - अवपिप्लावयिषिता / अवपुप्लावयिषिता
शतृँ
अवपिप्लावयिषन् / अवपुप्लावयिषन् - अवपिप्लावयिषन्ती / अवपुप्लावयिषन्ती
शानच्
अवपिप्लावयिषमाणः / अवपुप्लावयिषमाणः - अवपिप्लावयिषमाणा / अवपुप्लावयिषमाणा
यत्
अवपिप्लावयिष्यः / अवपुप्लावयिष्यः - अवपिप्लावयिष्या / अवपुप्लावयिष्या
अच्
अवपिप्लावयिषः / अवपुप्लावयिषः - अवपिप्लावयिषा - अवपुप्लावयिषा
घञ्
अवपिप्लावयिषः / अवपुप्लावयिषः
अवपिप्लावयिषा / अवपुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः