कृदन्तरूपाणि - उत् + प्लु + णिच्+सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पिप्लावयिषणम् / उत्पुप्लावयिषणम्
अनीयर्
उत्पिप्लावयिषणीयः / उत्पुप्लावयिषणीयः - उत्पिप्लावयिषणीया / उत्पुप्लावयिषणीया
ण्वुल्
उत्पिप्लावयिषकः / उत्पुप्लावयिषकः - उत्पिप्लावयिषिका / उत्पुप्लावयिषिका
तुमुँन्
उत्पिप्लावयिषितुम् / उत्पुप्लावयिषितुम्
तव्य
उत्पिप्लावयिषितव्यः / उत्पुप्लावयिषितव्यः - उत्पिप्लावयिषितव्या / उत्पुप्लावयिषितव्या
तृच्
उत्पिप्लावयिषिता / उत्पुप्लावयिषिता - उत्पिप्लावयिषित्री / उत्पुप्लावयिषित्री
ल्यप्
उत्पिप्लावयिष्य / उत्पुप्लावयिष्य
क्तवतुँ
उत्पिप्लावयिषितवान् / उत्पुप्लावयिषितवान् - उत्पिप्लावयिषितवती / उत्पुप्लावयिषितवती
क्त
उत्पिप्लावयिषितः / उत्पुप्लावयिषितः - उत्पिप्लावयिषिता / उत्पुप्लावयिषिता
शतृँ
उत्पिप्लावयिषन् / उत्पुप्लावयिषन् - उत्पिप्लावयिषन्ती / उत्पुप्लावयिषन्ती
शानच्
उत्पिप्लावयिषमाणः / उत्पुप्लावयिषमाणः - उत्पिप्लावयिषमाणा / उत्पुप्लावयिषमाणा
यत्
उत्पिप्लावयिष्यः / उत्पुप्लावयिष्यः - उत्पिप्लावयिष्या / उत्पुप्लावयिष्या
अच्
उत्पिप्लावयिषः / उत्पुप्लावयिषः - उत्पिप्लावयिषा - उत्पुप्लावयिषा
घञ्
उत्पिप्लावयिषः / उत्पुप्लावयिषः
उत्पिप्लावयिषा / उत्पुप्लावयिषा


सनादि प्रत्ययाः

उपसर्गाः