कृदन्तरूपाणि - वि + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनर्तनम्
अनीयर्
विनर्तनीयः - विनर्तनीया
ण्वुल्
विनर्तकः - विनर्तिका
तुमुँन्
विनर्तितुम्
तव्य
विनर्तितव्यः - विनर्तितव्या
तृच्
विनर्तिता - विनर्तित्री
ल्यप्
विनृत्य
क्तवतुँ
विनृत्तवान् - विनृत्तवती
क्त
विनृत्तः - विनृत्ता
शतृँ
विनृत्यन् - विनृत्यन्ती
क्यप्
विनृत्यः - विनृत्या
घञ्
विनर्तः
विनृतः - विनृता
क्तिन्
विनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः