कृदन्तरूपाणि - उप + नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपनर्तनम्
अनीयर्
उपनर्तनीयः - उपनर्तनीया
ण्वुल्
उपनर्तकः - उपनर्तिका
तुमुँन्
उपनर्तितुम्
तव्य
उपनर्तितव्यः - उपनर्तितव्या
तृच्
उपनर्तिता - उपनर्तित्री
ल्यप्
उपनृत्य
क्तवतुँ
उपनृत्तवान् - उपनृत्तवती
क्त
उपनृत्तः - उपनृत्ता
शतृँ
उपनृत्यन् - उपनृत्यन्ती
क्यप्
उपनृत्यः - उपनृत्या
घञ्
उपनर्तः
उपनृतः - उपनृता
क्तिन्
उपनृत्तिः


सनादि प्रत्ययाः

उपसर्गाः